**************** ADD ************************
The official logo for the brand - Prem Bhakti
Menu Icon
The official logo for the brand - Prem Bhakti
राशिफल dropdown arrow icon
आज का राशिफलकल का राशिफलबीते कल का राशिफलसाप्ताहिक राशिफलमासिक राशिफल
मंदिर dropdown arrow icon
सभी मंदिरप्रसिद्ध मंदिरदेवता के मंदिरस्थान अनुसार मंदिर
आरतीभजनचालीसामंत्रकथाकहानीआज का पंचांगज्योतिषी से बात

श्री शनैश्चर सहस्रनाम वली मंत्र

श्री शनैश्चर सहस्रनाम वली मंत्र

॥ श्रीशनैश्चरसहस्रनामावळिः ॥
ॐ अमिताभाषिणे नमः ।
ॐ अघहराय नमः ।
ॐ अशेषदुरितापहाय नमः ।
ॐ अघोररूपाय नमः ।
ॐ अतिदीर्घकायाय नमः ।
ॐ अशेषभयानकाय नमः ।
ॐ अनन्ताय नमः ।
ॐ अन्नदात्रे नमः ।
ॐ अश्वत्थमूलजपप्रियाय नमः ।
ॐ अतिसम्पत्प्रदाय नमः ॥ १० ॥

ॐ अमोघाय नमः ।
ॐ अन्यस्तुत्याप्रकोपिताय नमः ।
ॐ अपराजिताय नमः ।
ॐ अद्वितीयाय नमः ।
ॐ अतितेजसे नमः ।
ॐ अभयप्रदाय नमः ।
ॐ अष्टमस्थाय नमः ।
ॐ अञ्जननिभाय नमः ।
ॐ अखिलात्मने नमः ।
ॐ अर्कनन्दनाय नमः ॥ २० ॥

ॐ अतिदारुणाय नमः ।
ॐ अक्षोभ्याय नमः ।
ॐ अप्सरोभिः प्रपूजिताय नमः ।
ॐ अभीष्टफलदाय नमः ।
ॐ अरिष्टमथनाय नमः ।
ॐ अमरपूजिताय नमः ।
ॐ अनुग्राह्याय नमः ।
ॐ अप्रमेयपराक्रमविभीषणाय नमः ।
ॐ असाध्ययोगाय नमः ।
ॐ अखिलदोषघ्नाय नमः ॥ ३० ॥

ॐ अपराकृताय नमः ।
ॐ अप्रमेयाय नमः ।
ॐ अतिसुखदाय नमः ।
ॐ अमराधिपपूजिताय नमः ।
ॐ अवलोकात्सर्वनाशाय नमः ।
ॐ अश्वत्थामद्विरायुधाय नमः ।
ॐ अपराधसहिष्णवे नमः ।
ॐ अश्वत्थामसुपूजिताय नमः ।
ॐ अनन्तपुण्यफलदाय नमः ।
ॐ अतृप्ताय नमः ॥ ४० ॥

ॐ अतिबलाय नमः ।
ॐ अवलोकात्सर्ववन्द्याय नमः ।
ॐ अक्षीणकरुणानिधये नमः ।
ॐ अविद्यामूलनाशाय नमः ।
ॐ अक्षय्यफलदायकाय नमः ।
ॐ आनन्दपरिपूर्णाय नमः ।
ॐ आयुष्कारकाय नमः ।
ॐ आश्रितेष्टार्थवरदाय नमः ।
ॐ आधिव्याधिहराय नमः ।
ॐ आनन्दमयाय नमः ॥ ५० ॥

ॐ आनन्दकराय नमः ।
ॐ आयुधधारकाय नमः ।
ॐ आत्मचक्राधिकारिणे नमः ।
ॐ आत्मस्तुत्यपरायणाय नमः ।
ॐ आयुष्कराय नमः ।
ॐ आनुपूर्व्याय नमः ।
ॐ आत्मायत्तजगत्त्रयाय नमः ।
ॐ आत्मनामजपप्रीताय नमः ।
ॐ आत्माधिकफलप्रदाय नमः ।
ॐ आदित्यसंभवाय नमः ॥ ६० ॥

ॐ आर्तिभञ्जनाय नमः ।
ॐ आत्मरक्षकाय नमः ।
ॐ आपद्बान्धवाय नमः ।
ॐ आनन्दरूपाय नमः ।
ॐ आयुःप्रदाय नमः ।
ॐ आकर्णपूर्णचापाय नमः ।
ॐ आत्मोद्दिष्टद्विजप्रदाय नमः ।
ॐ आनुकूल्याय नमः ।
ॐ आत्मरूपप्रतिमादानसुप्रियाय नमः ।
ॐ आत्मारामाय नमः ॥ ७० ॥

ॐ आदिदेवाय नमः ।
ॐ आपन्नार्तिविनाशनाय नमः ।
ॐ इन्दिरार्चितपादाय नमः ।
ॐ इन्द्रभोगफलप्रदाय नमः ।
ॐ इन्द्रदेवस्वरूपाय नमः ।
ॐ इष्टेष्टवरदायकाय नमः ।
ॐ इष्टापूर्तिप्रदाय नमः ।
ॐ इन्दुमतीष्टवरदायकाय नमः ।
ॐ इन्दिरारमणप्रीताय नमः ।
ॐ इन्द्रवंशनृपार्चिताय नमः ॥ ८० ॥

ॐ इहामुत्रेष्टफलदाय नमः ।
ॐ इन्दिरारमणार्चिताय नमः ।
ॐ ईद्रियाय नमः ।
ॐ ईश्वरप्रीताय नमः ।
ॐ ईषणात्रयवर्जिताय नमः ।
ॐ उमास्वरूपाय नमः ।
ॐ उद्बोध्याय नमः ।
ॐ उशनाय नमः ।
ॐ उत्सवप्रियाय नमः ।
ॐ उमादेव्यर्चनप्रीताय नमः ॥ ९० ॥

ॐ उच्चस्थोच्चफलप्रदाय नमः ।
ॐ उरुप्रकाशाय नमः ।
ॐ उच्चस्थयोगदाय नमः ।
ॐ उरुपराक्रमाय नमः ।
ॐ ऊर्ध्वलोकादिसञ्चारिणे नमः ।
ॐ ऊर्ध्वलोकादिनायकाय नमः ।
ॐ ऊर्जस्विने नमः ।
ॐ ऊनपादाय नमः ।
ॐ ऋकाराक्षरपूजिताय नमः ।
ॐ ऋषिप्रोक्तपुराणज्ञाय नमः ॥ १०० ॥

ॐ ऋषिभिः परिपूजिताय नमः ।
ॐ ऋग्वेदवन्द्याय नमः ।
ॐ ऋग्रूपिणे नमः ।
ॐ ऋजुमार्गप्रवर्तकाय नमः ।
ॐ लुळितोद्धारकाय नमः ।
ॐ लूतभवपाश प्रभञ्जनाय नमः ।
ॐ लूकाररूपकाय नमः ।
ॐ लब्धधर्ममार्गप्रवर्तकाय नमः ।
ॐ एकाधिपत्यसाम्राज्यप्रदाय नमः ।
ॐ एनौघनाशनाय नमः ॥ ११० ॥

ॐ एकपादे नमः ।
ॐ एकस्मै नमः ।
ॐ एकोनविंशतिमासभुक्तिदाय नमः ।
ॐ एकोनविंशतिवर्षदशाय नमः ।
ॐ एणाङ्कपूजिताय नमः ।
ॐ ऐश्वर्यफलदाय नमः ।
ॐ ऐन्द्राय नमः ।
ॐ ऐरावतसुपूजिताय नमः ।
ॐ ओंकारजपसुप्रीताय नमः ।
ॐ ओंकारपरिपूजिताय नमः ॥ १२० ॥

ॐ ओंकारबीजाय नमः ।
ॐ औदार्यहस्ताय नमः ।
ॐ औन्नत्यदायकाय नमः ।
ॐ औदार्यगुणाय नमः ।
ॐ औदार्यशीलाय नमः ।
ॐ औषधकारकाय नमः ।
ॐ करपङ्कजसन्नद्धधनुषे नमः ।
ॐ करुणानिधये नमः ।
ॐ कालाय नमः ।
ॐ कठिनचित्ताय नमः ॥ १३० ॥

ॐ कालमेघसमप्रभाय नमः ।
ॐ किरीटिने नमः ।
ॐ कर्मकृते नमः ।
ॐ कारयित्रे नमः ।
ॐ कालसहोदराय नमः ।
ॐ कालाम्बराय नमः ।
ॐ काकवाहाय नमः ।
ॐ कर्मठाय नमः ।
ॐ काश्यपान्वयाय नमः ।
ॐ कालचक्रप्रभेदिने नमः ॥ १४० ॥

ॐ कालरूपिणे नमः ।
ॐ कारणाय नमः ।
ॐ कारिमूर्तये नमः ।
ॐ कालभर्त्रे नमः ।
ॐ किरीटमकुटोज्ज्वलाय नमः ।
ॐ कार्यकारणकालज्ञाय नमः ।
ॐ काञ्चनाभरथान्विताय नमः ।
ॐ कालदंष्ट्राय नमः ।
ॐ क्रोधरूपाय नमः ।
ॐ कराळिने नमः ॥ १५० ॥

ॐ कृष्णकेतनाय नमः ।
ॐ कालात्मने नमः ।
ॐ कालकर्त्रे नमः ।
ॐ कृतान्ताय नमः ।
ॐ कृष्णगोप्रियाय नमः ।
ॐ कालाग्निरुद्ररूपाय नमः ।
ॐ काश्यपात्मजसम्भवाय नमः ।
ॐ कृष्णवर्णहयाय नमः ।
ॐ कृष्णगोक्षीरसुप्रियाय नमः ।
ॐ कृष्णगोघृतसुप्रीताय नमः ॥ १६० ॥

ॐ कृष्णगोदधिषुप्रियाय नमः ।
ॐ कृष्णगावैकचित्ताय नमः ।
ॐ कृष्णगोदानसुप्रियाय नमः ।
ॐ कृष्णगोदत्तहृदयाय नमः ।
ॐ कृष्णगोरक्षणप्रियाय नमः ।
ॐ कृष्णगोग्रासचित्तस्य सर्वपीडानिवारकाय नमः ।
ॐ कृष्णगोदान शान्तस्य सर्वशान्ति फलप्रदाय नमः ।
ॐ कृष्णगोस्नान कामस्य गङ्गास्नान फलप्रदाय नमः ।
ॐ कृष्णगोरक्षणस्याशु सर्वाभीष्टफलप्रदाय नमः ।
ॐ कृष्णगावप्रियाय नमः ॥ १७० ॥

ॐ कपिलापशुषुप्रियाय नमः ।
ॐ कपिलाक्षीरपानस्य सोमपानफलप्रदाय नमः ।
ॐ कपिलादानसुप्रीताय नमः ।
ॐ कपिलाज्यहुतप्रियाय नमः ।
ॐ कृष्णाय नमः ।
ॐ कृत्तिकान्तस्थाय नमः ।
ॐ कृष्णगोवत्ससुप्रियाय नमः ।
ॐ कृष्णमाल्याम्बरधराय नमः ।
ॐ कृष्णवर्णतनूरुहाय नमः ।
ॐ कृष्णकेतवे नमः ॥ १८० ॥

ॐ कृशकृष्णदेहाय नमः ।
ॐ कृष्णाम्बरप्रियाय नमः ।
ॐ क्रूरचेष्टाय नमः ।
ॐ क्रूरभावाय नमः ।
ॐ क्रूरदंष्ट्राय नमः ।
ॐ कुरूपिणे नमः ।
ॐ कमलापति संसेव्याय नमः ।
ॐ कमलोद्भवपूजिताय नमः ।
ॐ कामितार्थप्रदाय नमः ।
ॐ कामधेनु पूजनसुप्रियाय नमः ॥ १९० ॥

ॐ कामधेनुसमाराध्याय नमः ।
ॐ कृपायुषविवर्धनाय नमः ।
ॐ कामधेन्वैकचित्ताय नमः ।
ॐ कृपराज सुपूजिताय नमः ।
ॐ कामदोग्ध्रे नमः ।
ॐ क्रुद्धाय नमः ।
ॐ कुरुवंशसुपूजिताय नमः ।
ॐ कृष्णाङ्गमहिषीदोग्ध्रे नमः ।
ॐ कृष्णेन कृतपूजनाय नमः ।
ॐ कृष्णाङ्गमहिषीदानप्रियाय नमः ॥ २०० ॥

ॐ कोणस्थाय नमः ।
ॐ कृष्णाङ्गमहिषीदानलोलुपाय नमः ।
ॐ कामपूजिताय नमः ।
ॐ क्रूरावलोकनात्सर्वनाशाय नमः ।
ॐ कृष्णाङ्गदप्रियाय नमः ।
ॐ खद्योताय नमः ।
ॐ खण्डनाय नमः ।
ॐ खड्गधराय नमः ।
ॐ खेचरपूजिताय नमः ।
ॐ खरांशुतनयाय नमः ॥ २१० ॥

ॐ खगानां पतिवाहनाय नमः ।
ॐ गोसवासक्तहृदयाय नमः ।
ॐ गोचरस्थानदोषहृते नमः ।
ॐ गृहराश्याधिपाय नमः ।
ॐ गृहराजमहाबलाय नमः ।
ॐ गृध्रवाहाय नमः ।
ॐ गृहपतये नमः ।
ॐ गोचराय नमः ।
ॐ गानलोलुपाय नमः ।
ॐ घोराय नमः ॥ २२० ॥

ॐ घर्माय नमः ।
ॐ घनतमसे नमः ।
ॐ घर्मिणे नमः ।
ॐ घनकृपान्विताय नमः ।
ॐ घननीलाम्बरधराय नमः ।
ॐ ङादिवर्ण सुसंज्ञिताय नमः ।
ॐ चक्रवर्तिसमाराध्याय नमः ।
ॐ चन्द्रमत्यसमर्चिताय नमः ।
ॐ चन्द्रमत्यार्तिहारिणे नमः ।
ॐ चराचरसुखप्रदाय नमः ॥ २३० ॥

ॐ चतुर्भुजाय नमः ।
ॐ चापहस्ताय नमः ।
ॐ चराचरहितप्रदाय नमः ।
ॐ छायापुत्राय नमः ।
ॐ छत्रधराय नमः ।
ॐ छायादेवीसुताय नमः ।
ॐ जयप्रदाय नमः ।
ॐ जगन्नीलाय नमः ।
ॐ जपतां सर्वसिद्धिदाय नमः ।
ॐ जपविध्वस्तविमुखाय नमः ॥ २४० ॥

ॐ जम्भारिपरिपूजिताय नमः ।
ॐ जम्भारिवन्द्याय नमः ।
ॐ जयदाय नमः ।
ॐ जगज्जनमनोहराय नमः ।
ॐ जगत्त्रयप्रकुपिताय नमः ।
ॐ जगत्त्राणपरायणाय नमः ।
ॐ जयाय नमः ।
ॐ जयप्रदाय नमः ।
ॐ जगदानन्दकारकाय नमः ।
ॐ ज्योतिषे नमः ॥ २५० ॥

ॐ ज्योतिषां श्रेष्ठाय नमः ।
ॐ ज्योतिःशास्त्र प्रवर्तकाय नमः ।
ॐ झर्झरीकृतदेहाय नमः ।
ॐ झल्लरीवाद्यसुप्रियाय नमः ।
ॐ ज्ञानमूर्तिये नमः ।
ॐ ज्ञानगम्याय नमः ।
ॐ ज्ञानिने नमः ।
ॐ ज्ञानमहानिधये नमः ।
ॐ ज्ञानप्रबोधकाय नमः ।
ॐ ज्ञानदृष्ट्यावलोकिताय नमः ॥ २६० ॥

ॐ टङ्किताखिललोकाय नमः ।
ॐ टङ्कितैनस्तमोरवये नमः ।
ॐ टङ्कारकारकाय नमः ।
ॐ टङ्कृताय नमः ।
ॐ टाम्भदप्रियाय नमः ।
ॐ ठकारमय सर्वस्वाय नमः ।
ॐ ठकारकृतपूजिताय नमः ।
ॐ ढक्कावाद्यप्रीतिकराय नमः ।
ॐ डमड्डमरुकप्रियाय नमः ।
ॐ डम्बरप्रभवाय नमः ॥ २७० ॥
ॐ डम्भाय नमः ।
ॐ ढक्कानादप्रियङ्कराय नमः ।
ॐ डाकिनी शाकिनी भूत सर्वोपद्रवकारकाय नमः ।
ॐ डाकिनी शाकिनी भूत सर्वोपद्रवनाशकाय नमः ।
ॐ ढकाररूपाय नमः ।
ॐ ढाम्भीकाय नमः ।
ॐ णकारजपसुप्रियाय नमः ।
ॐ णकारमयमन्त्रार्थाय नमः ।
ॐ णकारैकशिरोमणये नमः ।
ॐ णकारवचनानन्दाय नमः ॥ २८० ॥

ॐ णकारकरुणामयाय नमः ।
ॐ णकारमय सर्वस्वाय नमः ।
ॐ णकारैकपरायणाय नमः ।
ॐ तर्जनीधृतमुद्राय नमः ।
ॐ तपसां फलदायकाय नमः ।
ॐ त्रिविक्रमनुताय नमः ।
ॐ त्रयीमयवपुर्धराय नमः ।
ॐ तपस्विने नमः ।
ॐ तपसा दग्धदेहाय नमः ।
ॐ ताम्राधराय नमः ॥ २९० ॥

ॐ त्रिकालवेदितव्याय नमः ।
ॐ त्रिकालमतितोषिताय नमः ।
ॐ तुलोच्चयाय नमः ।
ॐ त्रासकराय नमः ।
ॐ तिलतैलप्रियाय नमः ।
ॐ तिलान्न सन्तुष्टमनसे नमः ।
ॐ तिलदानप्रियाय नमः ।
ॐ तिलभक्ष्यप्रियाय नमः ।
ॐ तिलचूर्णप्रियाय नमः ।
ॐ तिलखण्डप्रियाय नमः ॥ ३०० ॥

ॐ तिलापूपप्रियाय नमः ।
ॐ तिलहोमप्रियाय नमः ।
ॐ तापत्रयनिवारकाय नमः ।
ॐ तिलतर्पणसन्तुष्टाय नमः ।
ॐ तिलतैलान्नतोषिताय नमः ।
ॐ तिलैकदत्तहृदयाय नमः ।
ॐ तेजस्विने नमः ।
ॐ तेजसान्निधये नमः ।
ॐ तेजसादित्यसङ्काशाय नमः ।
ॐ तेजोमयवपुर्धराय नमः ॥ ३१० ॥

ॐ तत्त्वज्ञाय नमः ।
ॐ तत्त्वगाय नमः ।
ॐ तीव्राय नमः ।
ॐ तपोरूपाय नमः ।
ॐ तपोमयाय नमः ।
ॐ तुष्टिदाय नमः ।
ॐ तुष्टिकृते नमः ।
ॐ तीक्ष्णाय नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ त्रिगुणात्मकाय नमः ॥ ३२० ॥

ॐ तिलदीपप्रियाय नमः ।
ॐ तस्यपीडानिवारकाय नमः ।
ॐ तिलोत्तमामेनकादिनर्तनप्रियाय नमः ।
ॐ त्रिभागमष्टवर्गाय नमः ।
ॐ स्थूलरोम्णे नमः ।
ॐ स्थिराय नमः ।
ॐ स्थिताय नमः ।
ॐ स्थायिने नमः ।
ॐ स्थापकाय नमः ।
ॐ स्थूलसूक्ष्मप्रदर्शकाय नमः ॥ ३३० ॥

ॐ दशरथार्चितपादाय नमः ।
ॐ दशरथस्तोत्रतोषिताय नमः ।
ॐ दशरथप्रार्थनाकॢप्तदुर्भिक्षविनिवारकाय नमः ।
ॐ दशरथप्रार्थनाकॢप्तवरद्वयप्रदायकाय नमः ।
ॐ दशरथस्वात्मदर्शिने नमः ।
ॐ दशरथाभीष्टदायकाय नमः ।
ॐ दोर्भिर्धनुर्धराय नमः ।
ॐ दीर्घश्मश्रुजटाधराय नमः ।
ॐ दशरथस्तोत्रवरदाय नमः ।
ॐ दशरथाभीप्सितप्रदाय नमः ॥ ३४० ॥

ॐ दशरथस्तोत्रसन्तुष्टाय नमः ।
ॐ दशरथेन सुपूजिताय नमः ।
ॐ द्वादशाष्टमजन्मस्थाय नमः ।
ॐ देवपुङ्गवपूजिताय नमः ।
ॐ देवदानवदर्पघ्नाय नमः ।
ॐ दिनं प्रतिमुनिस्तुताय नमः ।
ॐ द्वादशस्थाय नमः ।
ॐ द्वादशात्मसुताय नमः ।
ॐ द्वादशनामभृते नमः ।
ॐ द्वितीयस्थाय नमः ॥ ३५० ॥

ॐ द्वादशार्कसूनवे नमः ।
ॐ दैवज्ञपूजिताय नमः ।
ॐ दैवज्ञचित्तवासिने नमः ।
ॐ दमयन्त्यासुपूजिताय नमः ।
ॐ द्वादशाब्दंतु दुर्भिक्षकारिणे नमः ।
ॐ दुःस्वप्ननाशनाय नमः ।
ॐ दुराराध्याय नमः ।
ॐ दुराधर्षाय नमः ।
ॐ दमयन्तीवरप्रदाय नमः ।
ॐ दुष्टदूराय नमः ॥ ३६० ॥

ॐ दुराचारशमनाय नमः ।
ॐ दोषवर्जिताय नमः ।
ॐ दुःसहाय नमः ।
ॐ दोषहन्त्रे नमः ।
ॐ दुर्लभाय नमः ।
ॐ दुर्गमाय नमः ।
ॐ दुःखप्रदाय नमः ।
ॐ दुःखहन्त्रे नमः ।
ॐ दीप्तरञ्जितदिङ्मुखाय नमः ।
ॐ दीप्यमान मुखाम्भोजाय नमः ॥ ३७० ॥

ॐ दमयन्त्याःशिवप्रदाय नमः ।
ॐ दुर्निरीक्ष्याय नमः ।
ॐ दृष्टमात्रदैत्यमण्डलनाशकाय नमः ।
ॐ द्विजदानैकनिरताय नमः ।
ॐ द्विजाराधनतत्पराय नमः ।
ॐ द्विजसर्वार्तिहारिणे नमः ।
ॐ द्विजराज समर्चिताय नमः ।
ॐ द्विजदानैकचित्ताय नमः ।
ॐ द्विजराज प्रियङ्कराय नमः ।
ॐ द्विजाय नमः ॥ ३८० ॥

ॐ द्विजप्रियाय नमः ।
ॐ द्विजराजेष्टदायकाय नमः ।
ॐ द्विजरूपाय नमः ।
ॐ द्विजश्रेष्ठाय नमः ।
ॐ दोषदाय नमः ।
ॐ दुःसहाय नमः ।
ॐ देवादिदेवाय नमः ।
ॐ देवेशाय नमः ।
ॐ देवराज सुपूजिताय नमः ।
ॐ देवराजेष्टवरदाय नमः ॥ ३९० ॥

ॐ देवराज प्रियङ्कराय नमः ।
ॐ देवादिवन्दिताय नमः ।
ॐ दिव्यतनवे नमः ।
ॐ देवशिखामणये नमः ।
ॐ देवगानप्रियाय नमः ।
ॐ देवदेशिकपुङ्गवाय नमः ।
ॐ द्विजात्मजासमाराध्याय नमः ।
ॐ ध्येयाय नमः ।
ॐ धर्मिणे नमः ।
ॐ धनुर्धराय नमः ॥ ४०० ॥

ॐ धनुष्मते नमः ।
ॐ धनदात्रे नमः ।
ॐ धर्माधर्मविवर्जिताय नमः ।
ॐ धर्मरूपाय नमः ।
ॐ धनुर्दिव्याय नमः ।
ॐ धर्मशास्त्रात्मचेतनाय नमः ।
ॐ धर्मराज प्रियकराय नमः ।
ॐ धर्मराज सुपूजिताय नमः ।
ॐ धर्मराजेष्टवरदाय नमः ।
ॐ धर्माभीष्टफलप्रदाय नमः ॥ ४१० ॥

ॐ नित्यतृप्तस्वभावाय नमः ।
ॐ नित्यकर्मरताय नमः ।
ॐ निजपीडार्तिहारिणे नमः ।
ॐ निजभक्तेष्टदायकाय नमः ।
ॐ निर्मासदेहाय नमः ।
ॐ नीलाय नमः ।
ॐ निजस्तोत्रबहुप्रियाय नमः ।
ॐ नळस्तोत्रप्रियाय नमः ।
ॐ नळराजसुपूजिताय नमः ।
ॐ नक्षत्रमण्डलगताय नमः ॥ ४२० ॥

ॐ नमतांप्रियकारकाय नमः ।
ॐ नित्यार्चितपदाम्भोजाय नमः ।
ॐ निजाज्ञापरिपालकाय नमः ।
ॐ नवग्रहवराय नमः ।
ॐ नीलवपुषे नमः ।
ॐ नळकरार्चिताय नमः ।
ॐ नळप्रियानन्दिताय नमः ।
ॐ नळक्षेत्रनिवासकाय नमः ।
ॐ नळपाकप्रियाय नमः ।
ॐ नळपद्भञ्जनक्षमाय नमः ॥ ४३० ॥

ॐ नळसर्वार्तिहारिणे नमः ।
ॐ नळेनात्मार्थपूजिताय नमः ।
ॐ निपाटवीनिवासाय नमः ।
ॐ नळाभीष्टवरप्रदाय नमः ।
ॐ नळतीर्थसकृत् स्नान सर्वपीडानिवारकाय नमः ।
ॐ नळेशदर्शनस्याशु साम्राज्यपदवीप्रदाय नमः ।
ॐ नक्षत्रराश्यधिपाय नमः ।
ॐ नीलध्वजविराजिताय नमः ।
ॐ नित्ययोगरताय नमः ।
ॐ नवरत्नविभूषिताय नमः ॥ ४४० ॥

ॐ नवधाभज्यदेहाय नमः ।
ॐ नवीकृतजगत्त्रयाय नमः ।
ॐ नवग्रहाधिपाय नमः ।
ॐ नवाक्षरजपप्रियाय नमः ।
ॐ नवात्मने नमः ।
ॐ नवचक्रात्मने नमः ।
ॐ नवतत्त्वाधिपाय नमः ।
ॐ नवोदन प्रियाय नमः ।
ॐ नवधान्यप्रियाय नमः ।
ॐ निष्कण्टकाय नमः ॥ ४५० ॥

ॐ निस्पृहाय नमः ।
ॐ निरपेक्षाय नमः ।
ॐ निरामयाय नमः ।
ॐ नागराजार्चितपदाय नमः ।
ॐ नागराजप्रियङ्कराय नमः ।
ॐ नागराजेष्टवरदाय नमः ।
ॐ नागाभरणभूषिताय नमः ।
ॐ नागेन्द्रगान निरताय नमः ।
ॐ नानाभरणभूषिताय नमः ।
ॐ नवमित्रस्वरूपाय नमः ॥ ४६० ॥

ॐ नानाश्चर्यविधायकाय नमः ।
ॐ नानाद्वीपाधिकर्त्रे नमः ।
ॐ नानालिपिसमावृताय नमः ।
ॐ नानारूपजगत्स्रष्ट्रे नमः ।
ॐ नानारूपजनाश्रयाय नमः ।
ॐ नानालोकाधिपाय नमः ।
ॐ नानाभाषाप्रियाय नमः ।
ॐ नानारूपाधिकारिणे नमः ।
ॐ नवरत्नप्रियाय नमः ।
ॐ नानाविचित्रवेषाढ्याय नमः ॥ ४७० ॥

ॐ नानाचित्रविधायकाय नमः ।
ॐ नीलजीमूतसङ्काशाय नमः ।
ॐ नीलमेघसमप्रभाय नमः ।
ॐ नीलाञ्जनचयप्रख्याय नमः ।
ॐ नीलवस्त्रधरप्रियाय नमः ।
ॐ नीचभाषाप्रचारज्ञाय नमः ।
ॐ नीचे स्वल्पफलप्रदाय नमः ।
ॐ नानागम विधानज्ञाय नमः ।
ॐ नानानृपसमावृताय नमः ।
ॐ नानावर्णाकृतये नमः ॥ ४८० ॥

ॐ नानावर्णस्वरार्तवाय नमः ।
ॐ नागलोकान्तवासिने नमः ।
ॐ नक्षत्रत्रयसंयुताय नमः ।
ॐ नभादिलोकसम्भूताय नमः ।
ॐ नामस्तोत्रबहुप्रियाय नमः ।
ॐ नामपारायणप्रीताय नमः ।
ॐ नामार्चनवरप्रदाय नमः ।
ॐ नामस्तोत्रैकचित्ताय नमः ।
ॐ नानारोगार्तिभञ्जनाय नमः ।
ॐ नवग्रहसमाराध्याय नमः ॥ ४९० ॥

ॐ नवग्रहभयापहाय नमः ।
ॐ नवग्रहसुसम्पूज्याय नमः ।
ॐ नानावेदसुरक्षकाय नमः ।
ॐ नवग्रहाधिराजाय नमः ।
ॐ नवग्रहजपप्रियाय नमः ।
ॐ नवग्रहमयज्योतिषे नमः ।
ॐ नवग्रहवरप्रदाय नमः ।
ॐ नवग्रहाणामधिपाय नमः ।
ॐ नवग्रह सुपीडिताय नमः ।
ॐ नवग्रहाधीश्वराय नमः ॥ ५०० ॥

ॐ नवमाणिक्यशोभिताय नमः ।
ॐ परमात्मने नमः ।
ॐ परब्रह्मणे नमः ।
ॐ परमैश्वर्यकारणाय नमः ।
ॐ प्रपन्नभयहारिणे नमः ।
ॐ प्रमत्तासुरशिक्षकाय नमः ।
ॐ प्रासहस्ताय नमः ।
ॐ पङ्गुपादाय नमः ।
ॐ प्रकाशात्मने नमः ।
ॐ प्रतापवते नमः ॥ ५१० ॥

ॐ पावनाय नमः ।
ॐ परिशुद्धात्मने नमः ।
ॐ पुत्रपौत्रप्रवर्धनाय नमः ।
ॐ प्रसन्नात्सर्वसुखदाय नमः ।
ॐ प्रसन्नेक्षणाय नमः ।
ॐ प्रजापत्याय नमः ।
ॐ प्रियकराय नमः ।
ॐ प्रणतेप्सितराज्यदाय नमः ।
ॐ प्रजानां जीवहेतवे नमः ।
ॐ प्राणिनां परिपालकाय नमः ॥ ५२० ॥

अन्य प्रसिद्ध मंत्र

श्री हनुमान स्तवन - श्रीहनुमन्नमस्कारः

सोरठा - प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन ।जासु हृदय आगार बसहिं राम सर चाप धर ॥१॥अतुलितबलधामं हेमशैलाभदेहम् ।दनुजवनकृश...

श्री विष्णु स्तुति - शान्ताकारं भुजंगशयनं

॥ विष्णु शान्ताकारं मंत्र ॥शान्ताकारं भुजंगशयनं पद्मनाभं सुरेशंविश्वाधारं गगन सदृशं मेघवर्ण शुभांगम् ।लक्ष्मीकांत कमलनयन...

श्री विज्ञ राजं भजे - गणेश मंत्र

पल्लविश्री विज्ञ राजं भजे - भजेहम् भजेहम्भजेहम् भजे - तमिहअनुपल्लविसन्ततमहम् कुन्जरमुहम्शन्करसुतम् - तमिहसन्ततमहम् दन्ति...

श्री लक्ष्मी नारायण स्तोत्रम्

श्रीनिवास जगन्नाथ श्रीहरे भक्तवत्सल ।लक्ष्मीपते नमस्तुभ्यं त्राहि मां भवसागरात् ॥१॥राधारमण गोविंद भक्तकामप्रपूरक ।नारायण...

गणेश अंग पूजा मंत्र

सनातन पूजा पद्धति में अंग पूजा किसी भी देव पूजा अनुष्ठान का अभिन्न अंग है। श्री गणेश पूजा के दौरान, भक्त भगवान गणेश को प...

श्री गंगा स्तोत्रम्

श्री गंगा जी की स्तुतिगांगं वारि मनोहारि मुरारिचरणच्युतम् ।त्रिपुरारिशिरश्चारि पापहारि पुनातु माम् ॥माँ गंगा स्तोत्रम्॥द...

सभी मंत्र खोजें