**************** ADD ************************
The official logo for the brand - Prem Bhakti
Menu Icon
The official logo for the brand - Prem Bhakti
राशिफल dropdown arrow icon
आज का राशिफलकल का राशिफलबीते कल का राशिफलसाप्ताहिक राशिफलमासिक राशिफल
मंदिर dropdown arrow icon
सभी मंदिरप्रसिद्ध मंदिरदेवता के मंदिरस्थान अनुसार मंदिर
आरतीभजनचालीसामंत्रकथाकहानीआज का पंचांगज्योतिषी से बात

श्री कृष्णाष्टोत्तरशत नामावलिः - श्री कृष्ण के 108 नाम मंत्र

श्री कृष्णाष्टोत्तरशत नामावलिः - श्री कृष्ण के 108 नाम मंत्र

कृष्ण - ॐ कृष्णाय नमः ।
कमलनाथ - ॐ कमलनाथाय नमः ।
वासुदेव - ॐ वासुदेवाय नमः ।
सनातन - ॐ सनातनाय नमः ।
वसुदेवात्मज - ॐ वसुदेवात्मजाय नमः ।
पुण्य - ॐ पुण्याय नमः ।
लीलामानुष विग्रह - ॐ लीलामानुष विग्रहाय नमः ।
श्रीवत्स कौस्तुभधराय - ॐ श्रीवत्सकौस्तुभधराय नमः ।
यशोदावत्सल - ॐ यशोदावत्सलाय नमः ।
हरि - ॐ हरिये नमः । 10

चतुर्भुजात्त चक्रासिगदा - ॐ चतुर्भुजात्तचक्रासिगदा नमः ।
सङ्खाम्बुजा युदायुजाय - ॐ सङ्खाम्बुजायुदायुजाय नमः ।
देवकीनन्दन - ॐ देवकीनन्दनाय नमः ।
श्रीशाय - ॐ श्रीशाय नमः ।
नन्दगोप प्रियात्मज - ॐ नन्दगोपप्रियात्मजाय नमः ।
यमुनावेगा संहार - ॐ यमुनावेगासंहारिणे नमः ।
बलभद्र प्रियनुज - ॐ बलभद्रप्रियनुजाय नमः ।
पूतना जीवित हर - ॐ पूतनाजीवितहराय नमः ।
शकटासुर भञ्जन - ॐ शकटासुरभञ्जनाय नमः ।
नन्दव्रज जनानन्दिन - ॐ नन्दव्रजजनानन्दिने नमः । 20

सच्चिदानन्दविग्रह - ॐ सच्चिदानन्दविग्रहाय नमः ।
नवनीत विलिप्ताङ्ग - ॐ नवनीतविलिप्ताङ्गाय नमः ।
नवनीतनटन - ॐ नवनीतनटनाय नमः ।
मुचुकुन्द प्रसादक - ॐ मुचुकुन्दप्रसादकाय नमः ।
षोडशस्त्री सहस्रेश - ॐ षोडशस्त्रीसहस्रेशाय नमः ।
त्रिभङ्गी - ॐ त्रिभङ्गिने नमः ।
मधुराकृत - ॐ मधुराकृतये नमः ।
शुकवागमृताब्दीन्दवे - ॐ शुकवागमृताब्दीन्दवे नमः । 30

गोविन्द - ॐ गोविन्दाय नमः ।
योगीपति - ॐ योगिनांपतये नमः ।
वत्सवाटि चराय - ॐ वत्सवाटिचराय नमः ।
अनन्त - ॐ अनन्ताय नमः ।
धेनुकासुरभञ्जनाय - ॐ धेनुकासुरभञ्जनाय नमः ।
तृणी - कृत - तृणावर्ताय - ॐ तृणीकृत तृणावर्ताय नमः ।
यमलार्जुन भञ्जन - ॐ यमलार्जुनभञ्जनाय नमः ।
उत्तलोत्तालभेत्रे - ॐ उत्तलोत्तालभेत्रे नमः ।
तमाल श्यामल कृता - ॐ तमालश्यामलाकृतिये नमः ।
गोप गोपीश्वर - ॐ गोपगोपीश्वराय नमः ।
योगी - ॐ योगिने नमः ।
कोटिसूर्य समप्रभा - ॐ कोटिसूर्यसमप्रभाय नमः । 40

इलापति - ॐ इलापतये नमः ।
परंज्योतिष - ॐ परंज्योतिषे नमः ।
यादवेंद्र - ॐ यादवेंद्राय नमः ।
यदूद्वहाय - ॐ यदूद्वहाय नमः ।
वनमालिने - ॐ वनमालिने नमः ।
पीतवससे - ॐ पीतवसने नमः ।
पारिजातापहारकाय - ॐ पारिजातापहारकाय नमः ।
गोवर्थनाचलोद्धर्त्रे - ॐ गोवर्थनाचलोद्धर्त्रे नमः ।
गोपाल - ॐ गोपालाय नमः ।
सर्वपालकाय - ॐ सर्वपालकाय नमः । 50

अजाय - ॐ अजाय नमः ।
निरञ्जन - ॐ निरञ्जनाय नमः ।
कामजनक - ॐ कामजनकाय नमः ।
कञ्जलोचनाय - ॐ कञ्जलोचनाय नमः ।
मधुघ्ने - ॐ मधुघ्ने नमः ।
मथुरानाथ - ॐ मथुरानाथाय नमः ।
द्वारकानायक - ॐ द्वारकानायकाय नमः ।
बलि - ॐ बलिने नमः ।
बृन्दावनान्त सञ्चारिणे - ॐ बृन्दावनान्त सञ्चारिणे नमः ।
तुलसीदाम भूषनाय - ॐ तुलसीदाम भूषनाय नमः । 60

स्यमन्तकमणेर्हर्त्रे - ॐ स्यमन्तकमणेर्हर्त्रे नमः ।
नरनारयणात्मकाय - ॐ नरनारयणात्मकाय नमः ।
कुब्जा कृष्णाम्बरधराय - ॐ कुब्जा कृष्णाम्बरधराय नमः ।
मायिने - ॐ मायिने नमः ।
परमपुरुष - ॐ परमपुरुषाय नमः ।
मुष्टिकासुर चाणूर मल्लयुद्ध विशारदाय - ॐ मुष्टिकासुर चाणूर मल्लयुद्ध विशारदाय नमः ।
संसारवैरी - ॐ संसारवैरिणॆ नमः ।
कंसारिर - ॐ कंसारयॆ नमः ।
मुरारी - ॐ मुरारयॆ नमः ।
नाराकान्तक - ॐ नाराकान्तकाय नमः । 70

अनादि ब्रह्मचारिक - ॐ अनादि ब्रह्मचारिणॆ नमः ।
कृष्णाव्यसन कर्शक - ॐ कृष्णाव्यसन कर्शकाय नमः ।
शिशुपालशिरश्छेत्त - ॐ शिशुपालशिरश्छेत्रे नमः ।
दुर्यॊधनकुलान्तकृत - ॐ दुर्यॊधनकुलान्तकाय नमः ।
विदुराक्रूर वरद - ॐ विदुराक्रूर वरदाय नमः ।
विश्वरूपप्रदर्शक - ॐ विश्वरूपप्रदर्शकाय नमः ।
सत्यवाचॆ - ॐ सत्यवाचॆ नमः ।
सत्य सङ्कल्प - ॐ सत्य सङ्कल्पाय नमः ।
सत्यभामारता - ॐ सत्यभामारताय नमः । 80
जयी - ॐ जयिनॆ नमः ।

सुभद्रा पूर्वज - ॐ सुभद्रा पूर्वजाय नमः ।
विष्णु - ॐ विष्णवॆ नमः ।
भीष्ममुक्ति प्रदायक - ॐ भीष्ममुक्ति प्रदायकाय नमः ।
जगद्गुरू - ॐ जगद्गुरवॆ नमः ।
जगन्नाथ - ॐ जगन्नाथाय नमः ।
वॆणुनाद विशारद - ॐ वॆणुनाद विशारदाय नमः ।
वृषभासुर विध्वंसि - ॐ वृषभासुर विध्वंसिने नमः ।
बाणासुर करान्तकृत - ॐ बाणासुर करान्तकाय नमः ।
युधिष्ठिर प्रतिष्ठात्रे - ॐ युधिष्ठिर प्रतिष्ठात्रे नमः ।
बर्हिबर्हावतंसक - ॐ बर्हिबर्हावतंसकाय नमः । 90

पार्थसारथी - ॐ पार्थसारथये नमः ।
अव्यक्त - ॐ अव्यक्ताय नमः ।
गीतामृत महोदधी - ॐ गीतामृत महोदधये नमः ।
कालीयफणिमाणिक्य रञ्जित श्रीपदाम्बुज - ॐ कालीय फणिमाणिक्य रञ्जित श्री पदाम्बुजाय नमः ।
दामॊदर - ॐ दामॊदराय नमः ।
यज्ञभोक्त - ॐ यज्ञभोक्त्रे नमः ।
दानवॆन्द्र विनाशक - ॐ दानवॆन्द्र विनाशकाय नमः ।
नारायण - ॐ नारायणाय नमः ।
परब्रह्म - ॐ परब्रह्मणॆ नमः ।
पन्नगाशन वाहन - ॐ पन्नगाशन वाहनाय नमः । 100

जलक्रीडा समासक्त गॊपीवस्त्रापहाराक - ॐ जलक्रीडा समासक्त गॊपीवस्त्रापहाराकाय नमः ।
पुण्य श्लॊक - ॐ पुण्य श्लॊकाय नमः ।
तीर्थकरा - ॐ तीर्थकृते नमः ।
वॆदवॆद्या - ॐ वॆदवॆद्याय नमः ।
दयानिधि - ॐ दयानिधयॆ नमः ।
सर्वभूतात्मका - ॐ सर्वभूतात्मकाय नमः ।
सर्वग्रहरुपी - ॐ सर्वग्रह रुपिणॆ नमः ।
परात्पराय - ॐ परात्पराय नमः । 108

॥ इति श्रीकृष्णाष्टोत्तरशतनामावलिः सम्पूर्णा ॥

अन्य प्रसिद्ध मंत्र

अच्युतस्याष्टकम् - अच्युतं केशवं रामनारायणं

अच्युतं केशवं रामनारायणंकृष्णदामोदरं वासुदेवं हरिम् ।श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचंद्रं भजे ॥1॥अच्युतं केशवं...

श्री गंगा स्तोत्रम्

श्री गंगा जी की स्तुतिगांगं वारि मनोहारि मुरारिचरणच्युतम् ।त्रिपुरारिशिरश्चारि पापहारि पुनातु माम् ॥माँ गंगा स्तोत्रम्॥द...

श्री हनुमान स्तवन - श्रीहनुमन्नमस्कारः

सोरठा - प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन ।जासु हृदय आगार बसहिं राम सर चाप धर ॥१॥अतुलितबलधामं हेमशैलाभदेहम् ।दनुजवनकृश...

श्री लक्ष्मी नारायण स्तोत्रम्

श्रीनिवास जगन्नाथ श्रीहरे भक्तवत्सल ।लक्ष्मीपते नमस्तुभ्यं त्राहि मां भवसागरात् ॥१॥राधारमण गोविंद भक्तकामप्रपूरक ।नारायण...

संकट मोचन हनुमानाष्टक

श्री हनुमंत लाल की पूजा आराधना में संकट मोचन हनुमान अष्टक का नियमित पाठ करने से भक्तों पर आये गंभीर संकट का भी निवारण हो...

श्री विज्ञ राजं भजे - गणेश मंत्र

पल्लविश्री विज्ञ राजं भजे - भजेहम् भजेहम्भजेहम् भजे - तमिहअनुपल्लविसन्ततमहम् कुन्जरमुहम्शन्करसुतम् - तमिहसन्ततमहम् दन्ति...

सभी मंत्र खोजें