**************** ADD ************************
The official logo for the brand - Prem Bhakti
Menu Icon
The official logo for the brand - Prem Bhakti
राशिफल dropdown arrow icon
आज का राशिफलकल का राशिफलबीते कल का राशिफलसाप्ताहिक राशिफलमासिक राशिफल
मंदिर dropdown arrow icon
सभी मंदिरप्रसिद्ध मंदिरदेवता के मंदिरस्थान अनुसार मंदिर
आरतीभजनचालीसामंत्रकथाकहानीआज का पंचांगज्योतिषी से बात

माता सीता अष्टोत्तर-शतनाम-नामावली मंत्र

माता सीता अष्टोत्तर-शतनाम-नामावली मंत्र

॥ श्रीसीताष्टोत्तरशतनामावली ॥

॥ अथ श्रीमदानन्दरामायणान्तर्गत श्री सीताष्टोत्तरशतनामावलिः ॥

ॐ सीतायै नमः ।
ॐ जानक्यै नमः ।
ॐ देव्यै नमः ।
ॐ वैदेह्यै नमः ।
ॐ राघवप्रियायै नमः ।
ॐ रमायै नमः ।
ॐ अवनिसुतायै नमः ।
ॐ रामायै नमः ।
ॐ राक्षसान्तप्रकारिण्यै नमः ।
ॐ रत्नगुप्तायै नमः॥ १० ॥

ॐ मातुलिङ्ग्यै नमह् ।
ॐ मैथिल्यै नमः ।
ॐ भक्ततोषदायै नमः ।
ॐ पद्माक्षजायै नमः ।
ॐ कञ्जनेत्रायै नमः ।
ॐ स्मितास्यायै नमः ।
ॐ नूपुरस्वनायै नमः ।
ॐ वैकुण्ठनिलयायै नमः ।
ॐ मायै नमः ।
ॐ श्रियै नमः॥ २० ॥

ॐ मुक्तिदायै नमः ।
ॐ कामपूरण्यै नमः ।
ॐ नृपात्मजायै नमः ।
ॐ हेमवर्णायै नमः ।
ॐ मृदुलाङ्ग्यै नमः ।
ॐ सुभाषिण्यै नमः ।
ॐ कुशाम्बिकायै नमः ।
ॐ दिव्यदायै नमः ।
ॐ लवमात्रे नमः ।
ॐ मनोहरायै नमः॥ ३० ॥

ॐ हनुमद् वन्दितपदायै नमः ।
ॐ मुक्तायै नमः ।
ॐ केयूरधारिण्यै नमः ।
ॐ अशोकवनमध्यस्थायै नमः ।
ॐ रावणादिकमोहिण्यै नमः ।
ॐ विमानसंस्थितायै नमः ।
ॐ सुभृवे नमः ।
ॐ सुकेश्यै नमः ।
ॐ रशनान्वितायै नमः ।
ॐ रजोरूपायै नमः॥ ४० ॥

ॐ सत्वरूपायै नमः ।
ॐ तामस्यै नमः ।
ॐ वह्निवासिन्यै नमः ।
ॐ हेममृगासक्त चित्तयै नमः ।
ॐ वाल्मीकाश्रम वासिन्यै नमः ।
ॐ पतिव्रतायै नमः ।
ॐ महामायायै नमः ।
ॐ पीतकौशेय वासिन्यै नमः ।
ॐ मृगनेत्रायै नमः ।
ॐ बिम्बोष्ठ्यै नमः॥ ५० ॥

ॐ धनुर्विद्या विशारदायै नमः ।
ॐ सौम्यरूपायै नमः
ॐ दशरथस्तनुषाय नमः ।
ॐ चामरवीजितायै नमः ।
ॐ सुमेधा दुहित्रे नमः ।
ॐ दिव्यरूपायै नमः ।
ॐ त्रैलोक्य पालिन्यै नमः ।
ॐ अन्नपूर्णायै नमः ।
ॐ महाल्क्ष्म्यै नमः ।
ॐ धिये नमः॥ ६० ॥

ॐ लज्जायै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ शान्त्यै नमः ।
ॐ पुष्ट्यै नमः ।
ॐ शमायै नमः ।
ॐ गौर्यै नमः ।
ॐ प्रभायै नमः ।
ॐ अयोध्यानिवासिन्यै नमः ।
ॐ वसन्तशीतलायै नमः ।
ॐ गौर्यै नमः॥ ७० ॥

ॐ स्नान सन्तुष्ट मानसायै नमः ।
ॐ रमानाम भद्रसंस्थायै नमः ।
ॐ हेमकुम्भपयोधरायै नमः ।
ॐ सुरार्चितायै नमः ।
ॐ धृत्यै नमः ।
ॐ कान्त्यै नमः ।
ॐ स्मृत्यै नमः ।
ॐ मेधायै नमः ।
ॐ विभावर्यै नमः ।
ॐ लघूधरायै नमः॥ ८० ॥

ॐ वारारोहायै नमः ।
ॐ हेमकङ्कणमण्दितायै नमः ।
ॐ द्विजपत्न्यर्पितनिजभूषायै नमः ।
ॐ रघवतोषिण्यै नमः ।
ॐ श्रीरामसेवनरतायै नमः ।
ॐ रत्नताटङ्क धारिण्यै नमः ।
ॐ रामवामाङ्कसंस्थायै नमः ।
ॐ रामचन्द्रैक रञ्जिन्यै नमः ।
ॐ सरयूजल सङ्क्रीडा कारिण्यै नमः ।
ॐ राममोहिण्यै नमः॥ ९० ॥

ॐ सुवर्ण तुलितायै नमः ।
ॐ पुण्यायै नमः ।
ॐ पुण्यकीर्तये नमः ।
ॐ कलावत्यै नमः ।
ॐ कलकण्ठायै नमः ।
ॐ कम्बुकण्ठायै नमः ।
ॐ रम्भोरवे नमः ।
ॐ गजगामिन्यै नमः ।
ॐ रामार्पितमनसे नमः ।
ॐ रामवन्दितायै नमः॥ १०० ॥

ॐ राम वल्लभायै नमः ।
ॐ श्रीरामपद चिह्नाङ्गायै नमः ।
ॐ राम रामेति भाषिण्यै नमः ।
ॐ रामपर्यङ्कशयनायै नमः ।
ॐ रामाङ्घ्रिक्षालिण्यै नमः ।
ॐ वरायै नमः ।
ॐ कामधेन्वन्नसन्तुष्टायै नमः ।
ॐ मातुलिङ्गकराधृतायै नमः ।
ॐ दिव्यचन्दन संस्थायै नमः ।
ॐ श्रियै नमः।
ॐ मूलकासुरमर्दिन्यै नमः॥ १११ ॥

॥ श्रीसीताष्टोत्तरशतनामावलिः समप्ता ॥

अन्य प्रसिद्ध मंत्र

मंत्र: णमोकार महामंत्र

णमोकार मंत्र है न्यारा, इसने लाखों को तारा।इस महा मंत्र का जाप करो, भव जल से मिले किनारा।णमो अरिहंताणं,णमो सिद्धाणं, णमो...

हनुमान द्वादश नाम स्तोत्रम - मंत्र

॥ श्री हनुमानद्वादशनाम स्तोत्र ॥हनुमानञ्जनीसूनुर्वायुपुत्रो महाबल: ।रामेष्ट: फाल्गुनसख: पिङ्गाक्षोऽमितविक्रम: ॥उदधिक्रमण...

श्री गंगा स्तोत्रम्

श्री गंगा जी की स्तुतिगांगं वारि मनोहारि मुरारिचरणच्युतम् ।त्रिपुरारिशिरश्चारि पापहारि पुनातु माम् ॥माँ गंगा स्तोत्रम्॥द...

गायत्री मंत्र

गायत्री मंत्र को हिन्दू धर्म में सबसे उत्तम मंत्र माना जाता है।ॐ भूर्भुवः स्वःतत्सवितुर्वरेण्यं भर्गो देवस्यः धीमहिधियो ...

अच्युतस्याष्टकम् - अच्युतं केशवं रामनारायणं

अच्युतं केशवं रामनारायणंकृष्णदामोदरं वासुदेवं हरिम् ।श्रीधरं माधवं गोपिकावल्लभंजानकीनायकं रामचंद्रं भजे ॥1॥अच्युतं केशवं...

विष्णु सहस्रनाम

भगवान श्री विष्णु के एक हजार नामों की महिमा अवर्णनीय है। इन नामों का संस्कृत रूप विष्णुसहस्रनाम के प्रतिरूप में विद्यमान...

सभी मंत्र खोजें